Declension table of vaivadhika

Deva

NeuterSingularDualPlural
Nominativevaivadhikam vaivadhike vaivadhikāni
Vocativevaivadhika vaivadhike vaivadhikāni
Accusativevaivadhikam vaivadhike vaivadhikāni
Instrumentalvaivadhikena vaivadhikābhyām vaivadhikaiḥ
Dativevaivadhikāya vaivadhikābhyām vaivadhikebhyaḥ
Ablativevaivadhikāt vaivadhikābhyām vaivadhikebhyaḥ
Genitivevaivadhikasya vaivadhikayoḥ vaivadhikānām
Locativevaivadhike vaivadhikayoḥ vaivadhikeṣu

Compound vaivadhika -

Adverb -vaivadhikam -vaivadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria