Declension table of vaivadhikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaivadhikam | vaivadhike | vaivadhikāni |
Vocative | vaivadhika | vaivadhike | vaivadhikāni |
Accusative | vaivadhikam | vaivadhike | vaivadhikāni |
Instrumental | vaivadhikena | vaivadhikābhyām | vaivadhikaiḥ |
Dative | vaivadhikāya | vaivadhikābhyām | vaivadhikebhyaḥ |
Ablative | vaivadhikāt | vaivadhikābhyām | vaivadhikebhyaḥ |
Genitive | vaivadhikasya | vaivadhikayoḥ | vaivadhikānām |
Locative | vaivadhike | vaivadhikayoḥ | vaivadhikeṣu |