Declension table of vaijayantaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaijayantam | vaijayante | vaijayantāni |
Vocative | vaijayanta | vaijayante | vaijayantāni |
Accusative | vaijayantam | vaijayante | vaijayantāni |
Instrumental | vaijayantena | vaijayantābhyām | vaijayantaiḥ |
Dative | vaijayantāya | vaijayantābhyām | vaijayantebhyaḥ |
Ablative | vaijayantāt | vaijayantābhyām | vaijayantebhyaḥ |
Genitive | vaijayantasya | vaijayantayoḥ | vaijayantānām |
Locative | vaijayante | vaijayantayoḥ | vaijayanteṣu |