Declension table of upaśāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśāntam | upaśānte | upaśāntāni |
Vocative | upaśānta | upaśānte | upaśāntāni |
Accusative | upaśāntam | upaśānte | upaśāntāni |
Instrumental | upaśāntena | upaśāntābhyām | upaśāntaiḥ |
Dative | upaśāntāya | upaśāntābhyām | upaśāntebhyaḥ |
Ablative | upaśāntāt | upaśāntābhyām | upaśāntebhyaḥ |
Genitive | upaśāntasya | upaśāntayoḥ | upaśāntānām |
Locative | upaśānte | upaśāntayoḥ | upaśānteṣu |