Declension table of udghāṭyaka

Deva

NeuterSingularDualPlural
Nominativeudghāṭyakam udghāṭyake udghāṭyakāni
Vocativeudghāṭyaka udghāṭyake udghāṭyakāni
Accusativeudghāṭyakam udghāṭyake udghāṭyakāni
Instrumentaludghāṭyakena udghāṭyakābhyām udghāṭyakaiḥ
Dativeudghāṭyakāya udghāṭyakābhyām udghāṭyakebhyaḥ
Ablativeudghāṭyakāt udghāṭyakābhyām udghāṭyakebhyaḥ
Genitiveudghāṭyakasya udghāṭyakayoḥ udghāṭyakānām
Locativeudghāṭyake udghāṭyakayoḥ udghāṭyakeṣu

Compound udghāṭyaka -

Adverb -udghāṭyakam -udghāṭyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria