Declension table of udghāṭyakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | udghāṭyakam | udghāṭyake | udghāṭyakāni |
Vocative | udghāṭyaka | udghāṭyake | udghāṭyakāni |
Accusative | udghāṭyakam | udghāṭyake | udghāṭyakāni |
Instrumental | udghāṭyakena | udghāṭyakābhyām | udghāṭyakaiḥ |
Dative | udghāṭyakāya | udghāṭyakābhyām | udghāṭyakebhyaḥ |
Ablative | udghāṭyakāt | udghāṭyakābhyām | udghāṭyakebhyaḥ |
Genitive | udghāṭyakasya | udghāṭyakayoḥ | udghāṭyakānām |
Locative | udghāṭyake | udghāṭyakayoḥ | udghāṭyakeṣu |