Declension table of udghāṭya

Deva

NeuterSingularDualPlural
Nominativeudghāṭyam udghāṭye udghāṭyāni
Vocativeudghāṭya udghāṭye udghāṭyāni
Accusativeudghāṭyam udghāṭye udghāṭyāni
Instrumentaludghāṭyena udghāṭyābhyām udghāṭyaiḥ
Dativeudghāṭyāya udghāṭyābhyām udghāṭyebhyaḥ
Ablativeudghāṭyāt udghāṭyābhyām udghāṭyebhyaḥ
Genitiveudghāṭyasya udghāṭyayoḥ udghāṭyānām
Locativeudghāṭye udghāṭyayoḥ udghāṭyeṣu

Compound udghāṭya -

Adverb -udghāṭyam -udghāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria