Declension table of udghāṭyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | udghāṭyam | udghāṭye | udghāṭyāni |
Vocative | udghāṭya | udghāṭye | udghāṭyāni |
Accusative | udghāṭyam | udghāṭye | udghāṭyāni |
Instrumental | udghāṭyena | udghāṭyābhyām | udghāṭyaiḥ |
Dative | udghāṭyāya | udghāṭyābhyām | udghāṭyebhyaḥ |
Ablative | udghāṭyāt | udghāṭyābhyām | udghāṭyebhyaḥ |
Genitive | udghāṭyasya | udghāṭyayoḥ | udghāṭyānām |
Locative | udghāṭye | udghāṭyayoḥ | udghāṭyeṣu |