Declension table of udghāṭitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | udghāṭitam | udghāṭite | udghāṭitāni |
Vocative | udghāṭita | udghāṭite | udghāṭitāni |
Accusative | udghāṭitam | udghāṭite | udghāṭitāni |
Instrumental | udghāṭitena | udghāṭitābhyām | udghāṭitaiḥ |
Dative | udghāṭitāya | udghāṭitābhyām | udghāṭitebhyaḥ |
Ablative | udghāṭitāt | udghāṭitābhyām | udghāṭitebhyaḥ |
Genitive | udghāṭitasya | udghāṭitayoḥ | udghāṭitānām |
Locative | udghāṭite | udghāṭitayoḥ | udghāṭiteṣu |