Declension table of uddaṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uddaṇḍam | uddaṇḍe | uddaṇḍāni |
Vocative | uddaṇḍa | uddaṇḍe | uddaṇḍāni |
Accusative | uddaṇḍam | uddaṇḍe | uddaṇḍāni |
Instrumental | uddaṇḍena | uddaṇḍābhyām | uddaṇḍaiḥ |
Dative | uddaṇḍāya | uddaṇḍābhyām | uddaṇḍebhyaḥ |
Ablative | uddaṇḍāt | uddaṇḍābhyām | uddaṇḍebhyaḥ |
Genitive | uddaṇḍasya | uddaṇḍayoḥ | uddaṇḍānām |
Locative | uddaṇḍe | uddaṇḍayoḥ | uddaṇḍeṣu |