Declension table of udbodhakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | udbodhakam | udbodhake | udbodhakāni |
Vocative | udbodhaka | udbodhake | udbodhakāni |
Accusative | udbodhakam | udbodhake | udbodhakāni |
Instrumental | udbodhakena | udbodhakābhyām | udbodhakaiḥ |
Dative | udbodhakāya | udbodhakābhyām | udbodhakebhyaḥ |
Ablative | udbodhakāt | udbodhakābhyām | udbodhakebhyaḥ |
Genitive | udbodhakasya | udbodhakayoḥ | udbodhakānām |
Locative | udbodhake | udbodhakayoḥ | udbodhakeṣu |