Declension table of udbhijjaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | udbhijjam | udbhijje | udbhijjāni |
Vocative | udbhijja | udbhijje | udbhijjāni |
Accusative | udbhijjam | udbhijje | udbhijjāni |
Instrumental | udbhijjena | udbhijjābhyām | udbhijjaiḥ |
Dative | udbhijjāya | udbhijjābhyām | udbhijjebhyaḥ |
Ablative | udbhijjāt | udbhijjābhyām | udbhijjebhyaḥ |
Genitive | udbhijjasya | udbhijjayoḥ | udbhijjānām |
Locative | udbhijje | udbhijjayoḥ | udbhijjeṣu |