Declension table of udakta

Deva

NeuterSingularDualPlural
Nominativeudaktam udakte udaktāni
Vocativeudakta udakte udaktāni
Accusativeudaktam udakte udaktāni
Instrumentaludaktena udaktābhyām udaktaiḥ
Dativeudaktāya udaktābhyām udaktebhyaḥ
Ablativeudaktāt udaktābhyām udaktebhyaḥ
Genitiveudaktasya udaktayoḥ udaktānām
Locativeudakte udaktayoḥ udakteṣu

Compound udakta -

Adverb -udaktam -udaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria