Declension table of tadātmakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tadātmakam | tadātmake | tadātmakāni |
Vocative | tadātmaka | tadātmake | tadātmakāni |
Accusative | tadātmakam | tadātmake | tadātmakāni |
Instrumental | tadātmakena | tadātmakābhyām | tadātmakaiḥ |
Dative | tadātmakāya | tadātmakābhyām | tadātmakebhyaḥ |
Ablative | tadātmakāt | tadātmakābhyām | tadātmakebhyaḥ |
Genitive | tadātmakasya | tadātmakayoḥ | tadātmakānām |
Locative | tadātmake | tadātmakayoḥ | tadātmakeṣu |