Declension table of taḍākaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | taḍākam | taḍāke | taḍākāni |
Vocative | taḍāka | taḍāke | taḍākāni |
Accusative | taḍākam | taḍāke | taḍākāni |
Instrumental | taḍākena | taḍākābhyām | taḍākaiḥ |
Dative | taḍākāya | taḍākābhyām | taḍākebhyaḥ |
Ablative | taḍākāt | taḍākābhyām | taḍākebhyaḥ |
Genitive | taḍākasya | taḍākayoḥ | taḍākānām |
Locative | taḍāke | taḍākayoḥ | taḍākeṣu |