Declension table of taḍāgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | taḍāgam | taḍāge | taḍāgāni |
Vocative | taḍāga | taḍāge | taḍāgāni |
Accusative | taḍāgam | taḍāge | taḍāgāni |
Instrumental | taḍāgena | taḍāgābhyām | taḍāgaiḥ |
Dative | taḍāgāya | taḍāgābhyām | taḍāgebhyaḥ |
Ablative | taḍāgāt | taḍāgābhyām | taḍāgebhyaḥ |
Genitive | taḍāgasya | taḍāgayoḥ | taḍāgānām |
Locative | taḍāge | taḍāgayoḥ | taḍāgeṣu |