Declension table of sumṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sumṛṣṭam | sumṛṣṭe | sumṛṣṭāni |
Vocative | sumṛṣṭa | sumṛṣṭe | sumṛṣṭāni |
Accusative | sumṛṣṭam | sumṛṣṭe | sumṛṣṭāni |
Instrumental | sumṛṣṭena | sumṛṣṭābhyām | sumṛṣṭaiḥ |
Dative | sumṛṣṭāya | sumṛṣṭābhyām | sumṛṣṭebhyaḥ |
Ablative | sumṛṣṭāt | sumṛṣṭābhyām | sumṛṣṭebhyaḥ |
Genitive | sumṛṣṭasya | sumṛṣṭayoḥ | sumṛṣṭānām |
Locative | sumṛṣṭe | sumṛṣṭayoḥ | sumṛṣṭeṣu |