Declension table of sandhiviśleṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sandhiviśleṣaṇam | sandhiviśleṣaṇe | sandhiviśleṣaṇāni |
Vocative | sandhiviśleṣaṇa | sandhiviśleṣaṇe | sandhiviśleṣaṇāni |
Accusative | sandhiviśleṣaṇam | sandhiviśleṣaṇe | sandhiviśleṣaṇāni |
Instrumental | sandhiviśleṣaṇena | sandhiviśleṣaṇābhyām | sandhiviśleṣaṇaiḥ |
Dative | sandhiviśleṣaṇāya | sandhiviśleṣaṇābhyām | sandhiviśleṣaṇebhyaḥ |
Ablative | sandhiviśleṣaṇāt | sandhiviśleṣaṇābhyām | sandhiviśleṣaṇebhyaḥ |
Genitive | sandhiviśleṣaṇasya | sandhiviśleṣaṇayoḥ | sandhiviśleṣaṇānām |
Locative | sandhiviśleṣaṇe | sandhiviśleṣaṇayoḥ | sandhiviśleṣaṇeṣu |