Declension table of preyasvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | preyasvat | preyasvantī preyasvatī | preyasvanti |
Vocative | preyasvat | preyasvantī preyasvatī | preyasvanti |
Accusative | preyasvat | preyasvantī preyasvatī | preyasvanti |
Instrumental | preyasvatā | preyasvadbhyām | preyasvadbhiḥ |
Dative | preyasvate | preyasvadbhyām | preyasvadbhyaḥ |
Ablative | preyasvataḥ | preyasvadbhyām | preyasvadbhyaḥ |
Genitive | preyasvataḥ | preyasvatoḥ | preyasvatām |
Locative | preyasvati | preyasvatoḥ | preyasvatsu |