Declension table of pramāṇavārttikālaṅkārabhāṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pramāṇavārttikālaṅkārabhāṣyam | pramāṇavārttikālaṅkārabhāṣye | pramāṇavārttikālaṅkārabhāṣyāṇi |
Vocative | pramāṇavārttikālaṅkārabhāṣya | pramāṇavārttikālaṅkārabhāṣye | pramāṇavārttikālaṅkārabhāṣyāṇi |
Accusative | pramāṇavārttikālaṅkārabhāṣyam | pramāṇavārttikālaṅkārabhāṣye | pramāṇavārttikālaṅkārabhāṣyāṇi |
Instrumental | pramāṇavārttikālaṅkārabhāṣyeṇa | pramāṇavārttikālaṅkārabhāṣyābhyām | pramāṇavārttikālaṅkārabhāṣyaiḥ |
Dative | pramāṇavārttikālaṅkārabhāṣyāya | pramāṇavārttikālaṅkārabhāṣyābhyām | pramāṇavārttikālaṅkārabhāṣyebhyaḥ |
Ablative | pramāṇavārttikālaṅkārabhāṣyāt | pramāṇavārttikālaṅkārabhāṣyābhyām | pramāṇavārttikālaṅkārabhāṣyebhyaḥ |
Genitive | pramāṇavārttikālaṅkārabhāṣyasya | pramāṇavārttikālaṅkārabhāṣyayoḥ | pramāṇavārttikālaṅkārabhāṣyāṇām |
Locative | pramāṇavārttikālaṅkārabhāṣye | pramāṇavārttikālaṅkārabhāṣyayoḥ | pramāṇavārttikālaṅkārabhāṣyeṣu |