Declension table of pracārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pracāri | pracāriṇī | pracārīṇi |
Vocative | pracārin pracāri | pracāriṇī | pracārīṇi |
Accusative | pracāri | pracāriṇī | pracārīṇi |
Instrumental | pracāriṇā | pracāribhyām | pracāribhiḥ |
Dative | pracāriṇe | pracāribhyām | pracāribhyaḥ |
Ablative | pracāriṇaḥ | pracāribhyām | pracāribhyaḥ |
Genitive | pracāriṇaḥ | pracāriṇoḥ | pracāriṇām |
Locative | pracāriṇi | pracāriṇoḥ | pracāriṣu |