Declension table of prātiśrutkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prātiśrutkam | prātiśrutke | prātiśrutkāni |
Vocative | prātiśrutka | prātiśrutke | prātiśrutkāni |
Accusative | prātiśrutkam | prātiśrutke | prātiśrutkāni |
Instrumental | prātiśrutkena | prātiśrutkābhyām | prātiśrutkaiḥ |
Dative | prātiśrutkāya | prātiśrutkābhyām | prātiśrutkebhyaḥ |
Ablative | prātiśrutkāt | prātiśrutkābhyām | prātiśrutkebhyaḥ |
Genitive | prātiśrutkasya | prātiśrutkayoḥ | prātiśrutkānām |
Locative | prātiśrutke | prātiśrutkayoḥ | prātiśrutkeṣu |