Declension table of pañjikābhāṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañjikābhāṣyam | pañjikābhāṣye | pañjikābhāṣyāṇi |
Vocative | pañjikābhāṣya | pañjikābhāṣye | pañjikābhāṣyāṇi |
Accusative | pañjikābhāṣyam | pañjikābhāṣye | pañjikābhāṣyāṇi |
Instrumental | pañjikābhāṣyeṇa | pañjikābhāṣyābhyām | pañjikābhāṣyaiḥ |
Dative | pañjikābhāṣyāya | pañjikābhāṣyābhyām | pañjikābhāṣyebhyaḥ |
Ablative | pañjikābhāṣyāt | pañjikābhāṣyābhyām | pañjikābhāṣyebhyaḥ |
Genitive | pañjikābhāṣyasya | pañjikābhāṣyayoḥ | pañjikābhāṣyāṇām |
Locative | pañjikābhāṣye | pañjikābhāṣyayoḥ | pañjikābhāṣyeṣu |