Declension table of pañcārāmakṣetraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcārāmakṣetram | pañcārāmakṣetre | pañcārāmakṣetrāṇi |
Vocative | pañcārāmakṣetra | pañcārāmakṣetre | pañcārāmakṣetrāṇi |
Accusative | pañcārāmakṣetram | pañcārāmakṣetre | pañcārāmakṣetrāṇi |
Instrumental | pañcārāmakṣetreṇa | pañcārāmakṣetrābhyām | pañcārāmakṣetraiḥ |
Dative | pañcārāmakṣetrāya | pañcārāmakṣetrābhyām | pañcārāmakṣetrebhyaḥ |
Ablative | pañcārāmakṣetrāt | pañcārāmakṣetrābhyām | pañcārāmakṣetrebhyaḥ |
Genitive | pañcārāmakṣetrasya | pañcārāmakṣetrayoḥ | pañcārāmakṣetrāṇām |
Locative | pañcārāmakṣetre | pañcārāmakṣetrayoḥ | pañcārāmakṣetreṣu |