Declension table of padaviśleṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | padaviśleṣaṇam | padaviśleṣaṇe | padaviśleṣaṇāni |
Vocative | padaviśleṣaṇa | padaviśleṣaṇe | padaviśleṣaṇāni |
Accusative | padaviśleṣaṇam | padaviśleṣaṇe | padaviśleṣaṇāni |
Instrumental | padaviśleṣaṇena | padaviśleṣaṇābhyām | padaviśleṣaṇaiḥ |
Dative | padaviśleṣaṇāya | padaviśleṣaṇābhyām | padaviśleṣaṇebhyaḥ |
Ablative | padaviśleṣaṇāt | padaviśleṣaṇābhyām | padaviśleṣaṇebhyaḥ |
Genitive | padaviśleṣaṇasya | padaviśleṣaṇayoḥ | padaviśleṣaṇānām |
Locative | padaviśleṣaṇe | padaviśleṣaṇayoḥ | padaviśleṣaṇeṣu |