Declension table of padaṣṭhīvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | padaṣṭhīvam | padaṣṭhīve | padaṣṭhīvāni |
Vocative | padaṣṭhīva | padaṣṭhīve | padaṣṭhīvāni |
Accusative | padaṣṭhīvam | padaṣṭhīve | padaṣṭhīvāni |
Instrumental | padaṣṭhīvena | padaṣṭhīvābhyām | padaṣṭhīvaiḥ |
Dative | padaṣṭhīvāya | padaṣṭhīvābhyām | padaṣṭhīvebhyaḥ |
Ablative | padaṣṭhīvāt | padaṣṭhīvābhyām | padaṣṭhīvebhyaḥ |
Genitive | padaṣṭhīvasya | padaṣṭhīvayoḥ | padaṣṭhīvānām |
Locative | padaṣṭhīve | padaṣṭhīvayoḥ | padaṣṭhīveṣu |