Declension table of nānārthaka

Deva

NeuterSingularDualPlural
Nominativenānārthakam nānārthake nānārthakāni
Vocativenānārthaka nānārthake nānārthakāni
Accusativenānārthakam nānārthake nānārthakāni
Instrumentalnānārthakena nānārthakābhyām nānārthakaiḥ
Dativenānārthakāya nānārthakābhyām nānārthakebhyaḥ
Ablativenānārthakāt nānārthakābhyām nānārthakebhyaḥ
Genitivenānārthakasya nānārthakayoḥ nānārthakānām
Locativenānārthake nānārthakayoḥ nānārthakeṣu

Compound nānārthaka -

Adverb -nānārthakam -nānārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria