Declension table of mṛtpiṇḍa

Deva

NeuterSingularDualPlural
Nominativemṛtpiṇḍam mṛtpiṇḍe mṛtpiṇḍāni
Vocativemṛtpiṇḍa mṛtpiṇḍe mṛtpiṇḍāni
Accusativemṛtpiṇḍam mṛtpiṇḍe mṛtpiṇḍāni
Instrumentalmṛtpiṇḍena mṛtpiṇḍābhyām mṛtpiṇḍaiḥ
Dativemṛtpiṇḍāya mṛtpiṇḍābhyām mṛtpiṇḍebhyaḥ
Ablativemṛtpiṇḍāt mṛtpiṇḍābhyām mṛtpiṇḍebhyaḥ
Genitivemṛtpiṇḍasya mṛtpiṇḍayoḥ mṛtpiṇḍānām
Locativemṛtpiṇḍe mṛtpiṇḍayoḥ mṛtpiṇḍeṣu

Compound mṛtpiṇḍa -

Adverb -mṛtpiṇḍam -mṛtpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria