Declension table of kāñcīmāhātmya

Deva

NeuterSingularDualPlural
Nominativekāñcīmāhātmyam kāñcīmāhātmye kāñcīmāhātmyāni
Vocativekāñcīmāhātmya kāñcīmāhātmye kāñcīmāhātmyāni
Accusativekāñcīmāhātmyam kāñcīmāhātmye kāñcīmāhātmyāni
Instrumentalkāñcīmāhātmyena kāñcīmāhātmyābhyām kāñcīmāhātmyaiḥ
Dativekāñcīmāhātmyāya kāñcīmāhātmyābhyām kāñcīmāhātmyebhyaḥ
Ablativekāñcīmāhātmyāt kāñcīmāhātmyābhyām kāñcīmāhātmyebhyaḥ
Genitivekāñcīmāhātmyasya kāñcīmāhātmyayoḥ kāñcīmāhātmyānām
Locativekāñcīmāhātmye kāñcīmāhātmyayoḥ kāñcīmāhātmyeṣu

Compound kāñcīmāhātmya -

Adverb -kāñcīmāhātmyam -kāñcīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria