Declension table of kṣaurakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣaurakaraṇam | kṣaurakaraṇe | kṣaurakaraṇāni |
Vocative | kṣaurakaraṇa | kṣaurakaraṇe | kṣaurakaraṇāni |
Accusative | kṣaurakaraṇam | kṣaurakaraṇe | kṣaurakaraṇāni |
Instrumental | kṣaurakaraṇena | kṣaurakaraṇābhyām | kṣaurakaraṇaiḥ |
Dative | kṣaurakaraṇāya | kṣaurakaraṇābhyām | kṣaurakaraṇebhyaḥ |
Ablative | kṣaurakaraṇāt | kṣaurakaraṇābhyām | kṣaurakaraṇebhyaḥ |
Genitive | kṣaurakaraṇasya | kṣaurakaraṇayoḥ | kṣaurakaraṇānām |
Locative | kṣaurakaraṇe | kṣaurakaraṇayoḥ | kṣaurakaraṇeṣu |