Declension table of duḥkhabhāj

Deva

NeuterSingularDualPlural
Nominativeduḥkhabhāk duḥkhabhājī duḥkhabhāñji
Vocativeduḥkhabhāk duḥkhabhājī duḥkhabhāñji
Accusativeduḥkhabhāk duḥkhabhājī duḥkhabhāñji
Instrumentalduḥkhabhājā duḥkhabhāgbhyām duḥkhabhāgbhiḥ
Dativeduḥkhabhāje duḥkhabhāgbhyām duḥkhabhāgbhyaḥ
Ablativeduḥkhabhājaḥ duḥkhabhāgbhyām duḥkhabhāgbhyaḥ
Genitiveduḥkhabhājaḥ duḥkhabhājoḥ duḥkhabhājām
Locativeduḥkhabhāji duḥkhabhājoḥ duḥkhabhākṣu

Compound duḥkhabhāk -

Adverb -duḥkhabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria