Declension table of dāyitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāyitam | dāyite | dāyitāni |
Vocative | dāyita | dāyite | dāyitāni |
Accusative | dāyitam | dāyite | dāyitāni |
Instrumental | dāyitena | dāyitābhyām | dāyitaiḥ |
Dative | dāyitāya | dāyitābhyām | dāyitebhyaḥ |
Ablative | dāyitāt | dāyitābhyām | dāyitebhyaḥ |
Genitive | dāyitasya | dāyitayoḥ | dāyitānām |
Locative | dāyite | dāyitayoḥ | dāyiteṣu |