Declension table of dāyita

Deva

NeuterSingularDualPlural
Nominativedāyitam dāyite dāyitāni
Vocativedāyita dāyite dāyitāni
Accusativedāyitam dāyite dāyitāni
Instrumentaldāyitena dāyitābhyām dāyitaiḥ
Dativedāyitāya dāyitābhyām dāyitebhyaḥ
Ablativedāyitāt dāyitābhyām dāyitebhyaḥ
Genitivedāyitasya dāyitayoḥ dāyitānām
Locativedāyite dāyitayoḥ dāyiteṣu

Compound dāyita -

Adverb -dāyitam -dāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria