Declension table of bhedābhavapradarśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhedābhavapradarśanam | bhedābhavapradarśane | bhedābhavapradarśanāni |
Vocative | bhedābhavapradarśana | bhedābhavapradarśane | bhedābhavapradarśanāni |
Accusative | bhedābhavapradarśanam | bhedābhavapradarśane | bhedābhavapradarśanāni |
Instrumental | bhedābhavapradarśanena | bhedābhavapradarśanābhyām | bhedābhavapradarśanaiḥ |
Dative | bhedābhavapradarśanāya | bhedābhavapradarśanābhyām | bhedābhavapradarśanebhyaḥ |
Ablative | bhedābhavapradarśanāt | bhedābhavapradarśanābhyām | bhedābhavapradarśanebhyaḥ |
Genitive | bhedābhavapradarśanasya | bhedābhavapradarśanayoḥ | bhedābhavapradarśanānām |
Locative | bhedābhavapradarśane | bhedābhavapradarśanayoḥ | bhedābhavapradarśaneṣu |