Declension table of bhedābhavapradarśana

Deva

NeuterSingularDualPlural
Nominativebhedābhavapradarśanam bhedābhavapradarśane bhedābhavapradarśanāni
Vocativebhedābhavapradarśana bhedābhavapradarśane bhedābhavapradarśanāni
Accusativebhedābhavapradarśanam bhedābhavapradarśane bhedābhavapradarśanāni
Instrumentalbhedābhavapradarśanena bhedābhavapradarśanābhyām bhedābhavapradarśanaiḥ
Dativebhedābhavapradarśanāya bhedābhavapradarśanābhyām bhedābhavapradarśanebhyaḥ
Ablativebhedābhavapradarśanāt bhedābhavapradarśanābhyām bhedābhavapradarśanebhyaḥ
Genitivebhedābhavapradarśanasya bhedābhavapradarśanayoḥ bhedābhavapradarśanānām
Locativebhedābhavapradarśane bhedābhavapradarśanayoḥ bhedābhavapradarśaneṣu

Compound bhedābhavapradarśana -

Adverb -bhedābhavapradarśanam -bhedābhavapradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria