Declension table of anabhidhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anabhidhānam | anabhidhāne | anabhidhānāni |
Vocative | anabhidhāna | anabhidhāne | anabhidhānāni |
Accusative | anabhidhānam | anabhidhāne | anabhidhānāni |
Instrumental | anabhidhānena | anabhidhānābhyām | anabhidhānaiḥ |
Dative | anabhidhānāya | anabhidhānābhyām | anabhidhānebhyaḥ |
Ablative | anabhidhānāt | anabhidhānābhyām | anabhidhānebhyaḥ |
Genitive | anabhidhānasya | anabhidhānayoḥ | anabhidhānānām |
Locative | anabhidhāne | anabhidhānayoḥ | anabhidhāneṣu |