Declension table of anādeyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anādeyam | anādeye | anādeyāni |
Vocative | anādeya | anādeye | anādeyāni |
Accusative | anādeyam | anādeye | anādeyāni |
Instrumental | anādeyena | anādeyābhyām | anādeyaiḥ |
Dative | anādeyāya | anādeyābhyām | anādeyebhyaḥ |
Ablative | anādeyāt | anādeyābhyām | anādeyebhyaḥ |
Genitive | anādeyasya | anādeyayoḥ | anādeyānām |
Locative | anādeye | anādeyayoḥ | anādeyeṣu |