Declension table of adhvagantavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | adhvagantavyam | adhvagantavye | adhvagantavyāni |
Vocative | adhvagantavya | adhvagantavye | adhvagantavyāni |
Accusative | adhvagantavyam | adhvagantavye | adhvagantavyāni |
Instrumental | adhvagantavyena | adhvagantavyābhyām | adhvagantavyaiḥ |
Dative | adhvagantavyāya | adhvagantavyābhyām | adhvagantavyebhyaḥ |
Ablative | adhvagantavyāt | adhvagantavyābhyām | adhvagantavyebhyaḥ |
Genitive | adhvagantavyasya | adhvagantavyayoḥ | adhvagantavyānām |
Locative | adhvagantavye | adhvagantavyayoḥ | adhvagantavyeṣu |