Declension table of adhvagantavya

Deva

NeuterSingularDualPlural
Nominativeadhvagantavyam adhvagantavye adhvagantavyāni
Vocativeadhvagantavya adhvagantavye adhvagantavyāni
Accusativeadhvagantavyam adhvagantavye adhvagantavyāni
Instrumentaladhvagantavyena adhvagantavyābhyām adhvagantavyaiḥ
Dativeadhvagantavyāya adhvagantavyābhyām adhvagantavyebhyaḥ
Ablativeadhvagantavyāt adhvagantavyābhyām adhvagantavyebhyaḥ
Genitiveadhvagantavyasya adhvagantavyayoḥ adhvagantavyānām
Locativeadhvagantavye adhvagantavyayoḥ adhvagantavyeṣu

Compound adhvagantavya -

Adverb -adhvagantavyam -adhvagantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria