Declension table of abhiṣṭhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhiṣṭhitam | abhiṣṭhite | abhiṣṭhitāni |
Vocative | abhiṣṭhita | abhiṣṭhite | abhiṣṭhitāni |
Accusative | abhiṣṭhitam | abhiṣṭhite | abhiṣṭhitāni |
Instrumental | abhiṣṭhitena | abhiṣṭhitābhyām | abhiṣṭhitaiḥ |
Dative | abhiṣṭhitāya | abhiṣṭhitābhyām | abhiṣṭhitebhyaḥ |
Ablative | abhiṣṭhitāt | abhiṣṭhitābhyām | abhiṣṭhitebhyaḥ |
Genitive | abhiṣṭhitasya | abhiṣṭhitayoḥ | abhiṣṭhitānām |
Locative | abhiṣṭhite | abhiṣṭhitayoḥ | abhiṣṭhiteṣu |