Declension table of āśīrvādaucityaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśīrvādaucityam | āśīrvādaucitye | āśīrvādaucityāni |
Vocative | āśīrvādaucitya | āśīrvādaucitye | āśīrvādaucityāni |
Accusative | āśīrvādaucityam | āśīrvādaucitye | āśīrvādaucityāni |
Instrumental | āśīrvādaucityena | āśīrvādaucityābhyām | āśīrvādaucityaiḥ |
Dative | āśīrvādaucityāya | āśīrvādaucityābhyām | āśīrvādaucityebhyaḥ |
Ablative | āśīrvādaucityāt | āśīrvādaucityābhyām | āśīrvādaucityebhyaḥ |
Genitive | āśīrvādaucityasya | āśīrvādaucityayoḥ | āśīrvādaucityānām |
Locative | āśīrvādaucitye | āśīrvādaucityayoḥ | āśīrvādaucityeṣu |