Declension table of ākāśavacana

Deva

NeuterSingularDualPlural
Nominativeākāśavacanam ākāśavacane ākāśavacanāni
Vocativeākāśavacana ākāśavacane ākāśavacanāni
Accusativeākāśavacanam ākāśavacane ākāśavacanāni
Instrumentalākāśavacanena ākāśavacanābhyām ākāśavacanaiḥ
Dativeākāśavacanāya ākāśavacanābhyām ākāśavacanebhyaḥ
Ablativeākāśavacanāt ākāśavacanābhyām ākāśavacanebhyaḥ
Genitiveākāśavacanasya ākāśavacanayoḥ ākāśavacanānām
Locativeākāśavacane ākāśavacanayoḥ ākāśavacaneṣu

Compound ākāśavacana -

Adverb -ākāśavacanam -ākāśavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria