Declension table of āṭavika

Deva

NeuterSingularDualPlural
Nominativeāṭavikam āṭavike āṭavikāni
Vocativeāṭavika āṭavike āṭavikāni
Accusativeāṭavikam āṭavike āṭavikāni
Instrumentalāṭavikena āṭavikābhyām āṭavikaiḥ
Dativeāṭavikāya āṭavikābhyām āṭavikebhyaḥ
Ablativeāṭavikāt āṭavikābhyām āṭavikebhyaḥ
Genitiveāṭavikasya āṭavikayoḥ āṭavikānām
Locativeāṭavike āṭavikayoḥ āṭavikeṣu

Compound āṭavika -

Adverb -āṭavikam -āṭavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria