Declension table of ḍhaukanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ḍhaukanam | ḍhaukane | ḍhaukanāni |
Vocative | ḍhaukana | ḍhaukane | ḍhaukanāni |
Accusative | ḍhaukanam | ḍhaukane | ḍhaukanāni |
Instrumental | ḍhaukanena | ḍhaukanābhyām | ḍhaukanaiḥ |
Dative | ḍhaukanāya | ḍhaukanābhyām | ḍhaukanebhyaḥ |
Ablative | ḍhaukanāt | ḍhaukanābhyām | ḍhaukanebhyaḥ |
Genitive | ḍhaukanasya | ḍhaukanayoḥ | ḍhaukanānām |
Locative | ḍhaukane | ḍhaukanayoḥ | ḍhaukaneṣu |