Declension table of śivaśaraṇa

Deva

MasculineSingularDualPlural
Nominativeśivaśaraṇaḥ śivaśaraṇau śivaśaraṇāḥ
Vocativeśivaśaraṇa śivaśaraṇau śivaśaraṇāḥ
Accusativeśivaśaraṇam śivaśaraṇau śivaśaraṇān
Instrumentalśivaśaraṇena śivaśaraṇābhyām śivaśaraṇaiḥ śivaśaraṇebhiḥ
Dativeśivaśaraṇāya śivaśaraṇābhyām śivaśaraṇebhyaḥ
Ablativeśivaśaraṇāt śivaśaraṇābhyām śivaśaraṇebhyaḥ
Genitiveśivaśaraṇasya śivaśaraṇayoḥ śivaśaraṇānām
Locativeśivaśaraṇe śivaśaraṇayoḥ śivaśaraṇeṣu

Compound śivaśaraṇa -

Adverb -śivaśaraṇam -śivaśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria