Declension table of śayanamañca

Deva

MasculineSingularDualPlural
Nominativeśayanamañcaḥ śayanamañcau śayanamañcāḥ
Vocativeśayanamañca śayanamañcau śayanamañcāḥ
Accusativeśayanamañcam śayanamañcau śayanamañcān
Instrumentalśayanamañcena śayanamañcābhyām śayanamañcaiḥ śayanamañcebhiḥ
Dativeśayanamañcāya śayanamañcābhyām śayanamañcebhyaḥ
Ablativeśayanamañcāt śayanamañcābhyām śayanamañcebhyaḥ
Genitiveśayanamañcasya śayanamañcayoḥ śayanamañcānām
Locativeśayanamañce śayanamañcayoḥ śayanamañceṣu

Compound śayanamañca -

Adverb -śayanamañcam -śayanamañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria