Declension table of śatāvadhāninDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śatāvadhānī | śatāvadhāninau | śatāvadhāninaḥ |
Vocative | śatāvadhānin | śatāvadhāninau | śatāvadhāninaḥ |
Accusative | śatāvadhāninam | śatāvadhāninau | śatāvadhāninaḥ |
Instrumental | śatāvadhāninā | śatāvadhānibhyām | śatāvadhānibhiḥ |
Dative | śatāvadhānine | śatāvadhānibhyām | śatāvadhānibhyaḥ |
Ablative | śatāvadhāninaḥ | śatāvadhānibhyām | śatāvadhānibhyaḥ |
Genitive | śatāvadhāninaḥ | śatāvadhāninoḥ | śatāvadhāninām |
Locative | śatāvadhānini | śatāvadhāninoḥ | śatāvadhāniṣu |