Declension table of śāstraratnākara

Deva

MasculineSingularDualPlural
Nominativeśāstraratnākaraḥ śāstraratnākarau śāstraratnākarāḥ
Vocativeśāstraratnākara śāstraratnākarau śāstraratnākarāḥ
Accusativeśāstraratnākaram śāstraratnākarau śāstraratnākarān
Instrumentalśāstraratnākareṇa śāstraratnākarābhyām śāstraratnākaraiḥ śāstraratnākarebhiḥ
Dativeśāstraratnākarāya śāstraratnākarābhyām śāstraratnākarebhyaḥ
Ablativeśāstraratnākarāt śāstraratnākarābhyām śāstraratnākarebhyaḥ
Genitiveśāstraratnākarasya śāstraratnākarayoḥ śāstraratnākarāṇām
Locativeśāstraratnākare śāstraratnākarayoḥ śāstraratnākareṣu

Compound śāstraratnākara -

Adverb -śāstraratnākaram -śāstraratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria