Declension table of vidyutkandaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidyutkandaḥ | vidyutkandau | vidyutkandāḥ |
Vocative | vidyutkanda | vidyutkandau | vidyutkandāḥ |
Accusative | vidyutkandam | vidyutkandau | vidyutkandān |
Instrumental | vidyutkandena | vidyutkandābhyām | vidyutkandaiḥ vidyutkandebhiḥ |
Dative | vidyutkandāya | vidyutkandābhyām | vidyutkandebhyaḥ |
Ablative | vidyutkandāt | vidyutkandābhyām | vidyutkandebhyaḥ |
Genitive | vidyutkandasya | vidyutkandayoḥ | vidyutkandānām |
Locative | vidyutkande | vidyutkandayoḥ | vidyutkandeṣu |