Declension table of uttarakośalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | uttarakośalaḥ | uttarakośalau | uttarakośalāḥ |
Vocative | uttarakośala | uttarakośalau | uttarakośalāḥ |
Accusative | uttarakośalam | uttarakośalau | uttarakośalān |
Instrumental | uttarakośalena | uttarakośalābhyām | uttarakośalaiḥ uttarakośalebhiḥ |
Dative | uttarakośalāya | uttarakośalābhyām | uttarakośalebhyaḥ |
Ablative | uttarakośalāt | uttarakośalābhyām | uttarakośalebhyaḥ |
Genitive | uttarakośalasya | uttarakośalayoḥ | uttarakośalānām |
Locative | uttarakośale | uttarakośalayoḥ | uttarakośaleṣu |