Declension table of udghāṭyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | udghāṭyaḥ | udghāṭyau | udghāṭyāḥ |
Vocative | udghāṭya | udghāṭyau | udghāṭyāḥ |
Accusative | udghāṭyam | udghāṭyau | udghāṭyān |
Instrumental | udghāṭyena | udghāṭyābhyām | udghāṭyaiḥ udghāṭyebhiḥ |
Dative | udghāṭyāya | udghāṭyābhyām | udghāṭyebhyaḥ |
Ablative | udghāṭyāt | udghāṭyābhyām | udghāṭyebhyaḥ |
Genitive | udghāṭyasya | udghāṭyayoḥ | udghāṭyānām |
Locative | udghāṭye | udghāṭyayoḥ | udghāṭyeṣu |