Declension table of tathāgata

Deva

MasculineSingularDualPlural
Nominativetathāgataḥ tathāgatau tathāgatāḥ
Vocativetathāgata tathāgatau tathāgatāḥ
Accusativetathāgatam tathāgatau tathāgatān
Instrumentaltathāgatena tathāgatābhyām tathāgataiḥ tathāgatebhiḥ
Dativetathāgatāya tathāgatābhyām tathāgatebhyaḥ
Ablativetathāgatāt tathāgatābhyām tathāgatebhyaḥ
Genitivetathāgatasya tathāgatayoḥ tathāgatānām
Locativetathāgate tathāgatayoḥ tathāgateṣu

Compound tathāgata -

Adverb -tathāgatam -tathāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria