Declension table of tadātmakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tadātmakaḥ | tadātmakau | tadātmakāḥ |
Vocative | tadātmaka | tadātmakau | tadātmakāḥ |
Accusative | tadātmakam | tadātmakau | tadātmakān |
Instrumental | tadātmakena | tadātmakābhyām | tadātmakaiḥ tadātmakebhiḥ |
Dative | tadātmakāya | tadātmakābhyām | tadātmakebhyaḥ |
Ablative | tadātmakāt | tadātmakābhyām | tadātmakebhyaḥ |
Genitive | tadātmakasya | tadātmakayoḥ | tadātmakānām |
Locative | tadātmake | tadātmakayoḥ | tadātmakeṣu |