Declension table of supad

Deva

MasculineSingularDualPlural
Nominativesupāt supādau supādaḥ
Vocativesupāt supādau supādaḥ
Accusativesupādam supādau supādaḥ
Instrumentalsupadā supādbhyām supādbhiḥ
Dativesupade supādbhyām supādbhyaḥ
Ablativesupadaḥ supādbhyām supādbhyaḥ
Genitivesupadaḥ supādoḥ supādām
Locativesupadi supādoḥ supātsu

Compound supat -

Adverb -supat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria