Declension table of sukhāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sukhāvān | sukhāvantau | sukhāvantaḥ |
Vocative | sukhāvan | sukhāvantau | sukhāvantaḥ |
Accusative | sukhāvantam | sukhāvantau | sukhāvataḥ |
Instrumental | sukhāvatā | sukhāvadbhyām | sukhāvadbhiḥ |
Dative | sukhāvate | sukhāvadbhyām | sukhāvadbhyaḥ |
Ablative | sukhāvataḥ | sukhāvadbhyām | sukhāvadbhyaḥ |
Genitive | sukhāvataḥ | sukhāvatoḥ | sukhāvatām |
Locative | sukhāvati | sukhāvatoḥ | sukhāvatsu |