Declension table of rasadoṣa

Deva

MasculineSingularDualPlural
Nominativerasadoṣaḥ rasadoṣau rasadoṣāḥ
Vocativerasadoṣa rasadoṣau rasadoṣāḥ
Accusativerasadoṣam rasadoṣau rasadoṣān
Instrumentalrasadoṣeṇa rasadoṣābhyām rasadoṣaiḥ rasadoṣebhiḥ
Dativerasadoṣāya rasadoṣābhyām rasadoṣebhyaḥ
Ablativerasadoṣāt rasadoṣābhyām rasadoṣebhyaḥ
Genitiverasadoṣasya rasadoṣayoḥ rasadoṣāṇām
Locativerasadoṣe rasadoṣayoḥ rasadoṣeṣu

Compound rasadoṣa -

Adverb -rasadoṣam -rasadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria